सांख्य दर्शन (35)
sāṃkhya darśana
श्लोक ४७
पञ्चविपर्यभेदाभव न्त्यशक्तिश्चकरणवैकल्या अष्टाविशतिभेदातु ष्टिर्नवधाष्टधासिद्धिः
pa~nchaviparyabhedA bhavaNtyashaktishcha karaNavaekalyAt । aShTAvishatibhedA tuShTirNavadhAऽShTadhA siddhiH ॥
pañcaviparyabhedā bhavantyaśaktiśca karaṇavaikalyāt । aṣṭāviśatibhedā tuṣṭirnavadhāऽṣṭadhā siddhiḥ ॥