सांख्य दर्शन (36)
sāṃkhya darśana
श्लोक ४६
एषप्रत्ययसर्गोविप र्ययाशक्तितुष्टिसिद्धयाख्यः गुणवैषम्यविमर्दात् तस्यचभेदास्तुपञ्चाश
eSha pratyayasargo viparyayAshaktituShTisiddhayAkhyaH । guNavaeShamyavimardAt tasya cha bhedAstu pa~nchAshat ॥
eṣa pratyayasargo viparyayāśaktituṣṭisiddhayākhyaḥ । guṇavaiṣamyavimardāt tasya ca bhedāstu pañcāśat ॥