सांख्य दर्शन (36)

sāṃkhya darśana

श्लोक ४८

भेदस्तमसोष्टविधोंमोह स्यचदशविधोमहामोहः तामिस्त्रोष्टादशधात थाभवत्यन्धतामिस्त्रः

०१.४७ ०१.४९
bhedastamasoऽShTavidhoM mohasya cha dashavidho mahAmohaH । tAmistroऽShTAdashadhA tathA bhavatyaNdhatAmistraH ॥
bhedastamasoऽṣṭavidhoṃ mohasya ca daśavidho mahāmohaḥ । tāmistroऽṣṭādaśadhā tathā bhavatyandhatāmistraḥ ॥