सांख्य दर्शन (40)
sāṃkhya darśana
श्लोक १६
कारणमस्त्यव्यक्तप्रवर्त तेत्रिगुणतःसमुदयाच्चः परिणामतःसलिलवत्प्र तिप्रतिगुणाश्रयविशेषा
kAraNamastyavyakta pravartate triguNataH samudayAchchaH । pariNAmataH salilavat prati prati guNAshrayavisheShAt ॥
kāraṇamastyavyakta pravartate triguṇataḥ samudayāccaḥ । pariṇāmataḥ salilavat prati prati guṇāśrayaviśeṣāt ॥