सांख्य दर्शन (37)
sāṃkhya darśana
श्लोक १५
भेदनांपरिमाणात्सम न्वयत्वात्शक्तितःप्रवृत्तेश्च कारणकार्यविभागाद विभागाद्वैश्वचरूप्यस्य
bhedaNAM parimANAt samaNvayatvAt shaktitaH pravRRitteshcha । kAraNakAryavibhAgAdavibhAgAd vaeshvacharUpyasya ॥
bhedanāṃ parimāṇāt samanvayatvāt śaktitaḥ pravṛtteśca । kāraṇakāryavibhāgādavibhāgād vaiśvacarūpyasya ॥