सांख्य दर्शन (37)

sāṃkhya darśana

श्लोक १५

भेदनांपरिमाणात्सम न्वयत्वात्शक्तितःप्रवृत्तेश्च कारणकार्यविभागाद विभागाद्वैश्वचरूप्यस्य

०१.१४ ०१.१६
bhedaNAM parimANAt samaNvayatvAt shaktitaH pravRRitteshcha । kAraNakAryavibhAgAdavibhAgAd vaeshvacharUpyasya ॥
bhedanāṃ parimāṇāt samanvayatvāt śaktitaḥ pravṛtteśca । kāraṇakāryavibhāgādavibhāgād vaiśvacarūpyasya ॥