सांख्य दर्शन (33)
sāṃkhya darśana
श्लोक ३८
तन्मात्राण्यविशेषाःतेभ्यो भूतानिपञ्चपञ्चभयः एतेस्मृताविशेषाः शान्ताघोराश्चमूढाश्च
taNmAtrANyavisheShAH tebhyo bhUtANi pa~ncha pa~nchabhayaH । ete smRRitA visheShAH shANtA ghorAshcha mUDhAshcha ॥
tanmātrāṇyaviśeṣāḥ tebhyo bhūtāni pañca pañcabhayaḥ । ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca ॥