सांख्य दर्शन (36)
sāṃkhya darśana
श्लोक ३६
एतेप्रदीपकल्पाःपरस्प रविलक्षणागुणविशेषाः कृत्स्नम्पुरुषस्यार्थप्र काश्यबुद्धौप्रयच्छन्ति
ete pradIpakalpAH parasparavilakShaNA guNavisheShAH । kRRitsNam puruShasyArtha prakAshya buddhau prayachChaNti ॥
ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ । kṛtsnam puruṣasyārtha prakāśya buddhau prayacchanti ॥