सांख्य दर्शन (34)
sāṃkhya darśana
श्लोक २९
स्वालक्षण्यंवृत्तिरत्रय स्यसैषाभवत्यसामान्या सामान्यकरणवृत्तिः प्राणाद्यावायवःपञ्च
svAlakShaNyaM vRRittiratrayasya saeShA bhavatyasAmANyA । sAmANyakaraNavRRittiH prANAdyA vAyavaH pa~ncha ॥
svālakṣaṇyaṃ vṛttiratrayasya saiṣā bhavatyasāmānyā । sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca ॥