सांख्य दर्शन (37)
sāṃkhya darśana
श्लोक २७
उभयात्मकमत्रमनःसं कल्पकमिद्रियंचसाधर्म्या गुणपरिणामविशे षान्ननात्वंबाह्मभेदाश्च
ubhayAtmakamatra maNaH saMkalpakamidriyaM cha sAdharmyAt । guNapariNAmavisheShANNaNAtvaM bAhmabhedAshcha ॥
ubhayātmakamatra manaḥ saṃkalpakamidriyaṃ ca sādharmyāt । guṇapariṇāmaviśeṣānnanātvaṃ bāhmabhedāśca ॥