सांख्य दर्शन (34)

sāṃkhya darśana

श्लोक २४

अभिमानोहंकारस्तस्माद् द्विविधःप्रवर्ततेसर्गः एकादशकश्चगण स्तन्मात्रपञ्चकच्श्रैव

०१.२३ ०१.२५
abhimANoऽhaMkArastasmAd dvividhaH pravartate sargaH । ekAdashakashcha gaNastaNmAtrapa~nchakachshraeva ॥
abhimānoऽhaṃkārastasmād dvividhaḥ pravartate sargaḥ । ekādaśakaśca gaṇastanmātrapañcakacśraiva ॥