सांख्य दर्शन (34)
sāṃkhya darśana
श्लोक २४
अभिमानोहंकारस्तस्माद् द्विविधःप्रवर्ततेसर्गः एकादशकश्चगण स्तन्मात्रपञ्चकच्श्रैव
abhimANoऽhaMkArastasmAd dvividhaH pravartate sargaH । ekAdashakashcha gaNastaNmAtrapa~nchakachshraeva ॥
abhimānoऽhaṃkārastasmād dvividhaḥ pravartate sargaḥ । ekādaśakaśca gaṇastanmātrapañcakacśraiva ॥