श्रीमद्भगवद्गीता
अध्याय ०४
श्लोक १७
कर्मणोह्यपिबोद्धव्यं बोद्धव्यंचविकर्मणः अकर्मणश्चबोद्धव्यं गहनाकर्मणोगतिः
छंद अनुष्टुप(३२)
karmaNo hyapi boddhavyaM boddhavyaM cha vikarmaNaH ।akarmaNashcha boddhavyaM gahaNA karmaNo gatiH ॥
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ ।akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ॥