श्रीमद्भगवद्गीता

अध्याय ०२

श्लोक ६८

तस्माद्यस्यमहाबाहो निगृहीतानिसर्वशः इन्द्रियाणीन्द्रियार्थेभ्य स्तस्यप्रज्ञाप्रतिष्ठिता

छंद अनुष्टुप(३२)

tasmAdyasya mahAbAho NigRRihItANi sarvashaH ।iNdriyANINdriyArthebhyastasya praj~nA pratiShThitA ॥
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ ।indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥