श्रीमद्भगवद्गीता

अध्याय ०२

श्लोक ०५

गुरूनहत्वाहिमहानुभावा न्श्रेयोभोक्तुंभैक्ष्यमपीहलोके हत्वार्थकामांस्तुगुरूनिहैव भुञ्जीयभोगान्रुधिरप्रदिग्धा

छंद (४४)

gurUNahatvA hi mahANubhAvANshreyo bhoktuM bhaekShyamapIha loke ।hatvArthakAmAMstu gurUNihaevabhu~njIya bhogAN rudhirapradigdhAN ॥
gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikṣyamapīha loke ।hatvārthakāmāṃstu gurūnihaivabhuñjīya bhogān rudhirapradigdhān ॥