श्रीमद्भगवद्गीता

अध्याय १६

श्लोक २२

एतैर्विमुक्तःकौन्तेय तमोद्वारैस्त्रिभिर्नरः आचरत्यात्मनःश्रेय स्ततोयातिपरांगति

छंद (३२)

etaervimuktaH kauNteya tamodvAraestribhirNaraH ।AcharatyAtmaNaH shreyastato yAti parAM gatim ॥
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ ।ācaratyātmanaḥ śreyastato yāti parāṃ gatim ॥