श्रीमद्भगवद्गीता
अध्याय ११
श्लोक ३६
स्थानेहृषीकेशतवप्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यतेच रक्षांसिभीतानिदिशोद्रवन्ति सर्वेनमस्यन्तिचसिद्धसङ्घाः
छंद उपजाती(४४)
sthANe hRRiShIkesha tava prakIrtyAjagatprahRRiShyatyaNurajyate cha ।rakShAMsi bhItANi disho dravaNtisarve NamasyaNti cha siddhasa~NghAH ॥
sthāne hṛṣīkeśa tava prakīrtyājagatprahṛṣyatyanurajyate ca ।rakṣāṃsi bhītāni diśo dravantisarve namasyanti ca siddhasaṅghāḥ ॥