श्रीमद्भगवद्गीता

अध्याय ११

श्लोक २३

रूपंमहत्तेबहुवक्त्रनेत्रं महाबाहोबहुबाहूरुपाद बहूदरंबहुदंष्ट्राकरालं दृष्ट्वालोकाःप्रव्यथितास्तथाह

छंद (४४)

rUpaM mahatte bahuvaktraNetraMmahAbAho bahubAhUrupAdam ।bahUdaraM bahudaMShTrAkarAlaMdRRiShTvA lokAH pravyathitAstathAham ॥
rūpaṃ mahatte bahuvaktranetraṃmahābāho bahubāhūrupādam ।bahūdaraṃ bahudaṃṣṭrākarālaṃdṛṣṭvā lokāḥ pravyathitāstathāham ॥