श्रीमद्भगवद्गीता
अध्याय ११
श्लोक २३
रूपंमहत्तेबहुवक्त्रनेत्रं महाबाहोबहुबाहूरुपाद बहूदरंबहुदंष्ट्राकरालं दृष्ट्वालोकाःप्रव्यथितास्तथाह
छंद (४४)
rUpaM mahatte bahuvaktraNetraMmahAbAho bahubAhUrupAdam ।bahUdaraM bahudaMShTrAkarAlaMdRRiShTvA lokAH pravyathitAstathAham ॥
rūpaṃ mahatte bahuvaktranetraṃmahābāho bahubāhūrupādam ।bahūdaraṃ bahudaṃṣṭrākarālaṃdṛṣṭvā lokāḥ pravyathitāstathāham ॥